नीलसरस्वती स्तोत्रम् - Neel Saraswati Stotram
घोर-रूपे महा-रावे, सर्व शत्रु भयङ्करि ।
भक्तेभ्यो वरदे देवि, त्राहि मां शरणागतम् ॥१॥
ॐ सुर-सुरार्चिते देवि, सिद्ध-गन्धर्व-सेविते ।
जाड्य-पाप-हरे देवि, त्राहि मां शरणागतम् ॥२॥
जटा-जूट-समा-युक्ते, लोल-जिह्वान्त-कारिणि ।
द्रुत-बुद्धि-करे देवि, त्राहि मां शरणागतम् ॥३॥
सौम्य-क्रोध-धरे रूपे, चण्ड-रूपे नमोऽस्तु ते ।
सृष्टि-रूपे नमस्तुभ्यं, त्राहि मां शरणागतम् ॥४॥
जडानां जडतां हन्ति, भक्तानां भक्त वत्सला ।
मूढतां हर मे देवि, त्राहि मां शरणागतम् ॥५॥
वं ह्रूं ह्रूं कामये देवि, बलि-होम-प्रिये नमः ।
उग्र तारे नमो नित्यं, त्राहि मां शरणागतम्॥६॥
बुद्धिं देहि यशो देहि, कवित्वं देहि देहि मे ।
मूढत्वं च हरेद्-देवि, त्राहि मां शरणागतम् ॥७॥
इन्द्रादि-विलसद्-द्वन्द्व-, वन्दिते करुणा मयि ।
तारे तारा-धिना-थास्ये, त्राहि मां शरणागतम् ॥८॥
अष्टम्यां च चतुर्दश्यां, नवम्यां यः पठेन्-नरः ।
षण्मासैः सिद्धि-माप्नोति, नात्र कार्या विचारणा ॥९॥
मोक्षार्थी लभते मोक्षं, धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां, तर्क-व्याकरणा-दिकम् ॥१०॥
इदं स्तोत्रं पठेद् यस्तु, सततं श्रद्धया-ऽन्वितः ।
तस्य शत्रुः क्षयं याति, महा-प्रज्ञा प्रजायते ॥११॥
पीडायां वापि संग्रामे, जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रं, शुभं तस्य न संशयः ॥१२॥
इति प्रणम्य स्तुत्वा च, योनि-मुद्रां प्रदर्शयेत् ॥१३॥
॥ इति नीलसरस्वतीस्तोत्रं सम्पूर्णम् ॥