भाग्यद लक्ष्मी बारम्मा - Bhagyada Lakshmi Baaramma
भाग्यद लक्ष्मी बारम्मा ।
नम्मम्म नी सौभाग्यद लक्ष्मी बारम्मा ॥
हेज्जेय मेले हेज्जेयनिक्कुत, गेज्जे काल्गळ ध्वनिय तोरुत ।
सज्जन साधु पूजेय वेळेगे, मज्जिगेयोळगिन बेण्णेयन्ते ॥ 1 ॥
भाग्यद लक्ष्मी बारम्मा ॥
कनक वृष्टिय करेयुत बारे, मनकामनेय सिद्धिय तोरे ।
दिनकर कोटि तेजदि होळेयुव, जनकरायन कुमारि बेग ॥ 2 ॥
भाग्यद लक्ष्मी बारम्मा ॥
अत्तित्तलगदे भक्तर मनेयलि, नित्य महोत्सव नित्य सुमन्गळ ।
सत्यव तोरुव साधु सज्जनर ,चित्तदि होळेयुव पुत्थळि बोम्बे ॥ 3 ॥
भाग्यद लक्ष्मी बारम्मा ॥
सङ्ख्येयिल्लद भाग्यव कोट्टु, कङ्कण कैय तिरुवुत बारे ।
कुङ्कुमाङ्किते पङ्कज लोचने, वेङ्कटरमणन बिङ्कद राणी ॥ 4 ॥
भाग्यद लक्ष्मी बारम्मा ॥
सक्करे तुप्पद कालुवे हरिसि, शुक्रवारद पूजेय वेळेगे ।
अक्करेयुळ्ळ अळगिरि रङ्गन, चोक्क पुरन्दर विठ्ठलन राणी ॥ 5 ॥
भाग्यद लक्ष्मी बारम्मा ॥
भाग्यद लक्ष्मी बारम्मा ।
नम्मम्म नी सौभाग्यद लक्ष्मी बारम्मा ॥